Declension table of ?baṭukabhairavasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativebaṭukabhairavasahasranāmastotram baṭukabhairavasahasranāmastotre baṭukabhairavasahasranāmastotrāṇi
Vocativebaṭukabhairavasahasranāmastotra baṭukabhairavasahasranāmastotre baṭukabhairavasahasranāmastotrāṇi
Accusativebaṭukabhairavasahasranāmastotram baṭukabhairavasahasranāmastotre baṭukabhairavasahasranāmastotrāṇi
Instrumentalbaṭukabhairavasahasranāmastotreṇa baṭukabhairavasahasranāmastotrābhyām baṭukabhairavasahasranāmastotraiḥ
Dativebaṭukabhairavasahasranāmastotrāya baṭukabhairavasahasranāmastotrābhyām baṭukabhairavasahasranāmastotrebhyaḥ
Ablativebaṭukabhairavasahasranāmastotrāt baṭukabhairavasahasranāmastotrābhyām baṭukabhairavasahasranāmastotrebhyaḥ
Genitivebaṭukabhairavasahasranāmastotrasya baṭukabhairavasahasranāmastotrayoḥ baṭukabhairavasahasranāmastotrāṇām
Locativebaṭukabhairavasahasranāmastotre baṭukabhairavasahasranāmastotrayoḥ baṭukabhairavasahasranāmastotreṣu

Compound baṭukabhairavasahasranāmastotra -

Adverb -baṭukabhairavasahasranāmastotram -baṭukabhairavasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria