Declension table of ?baṭukārcana

Deva

NeuterSingularDualPlural
Nominativebaṭukārcanam baṭukārcane baṭukārcanāni
Vocativebaṭukārcana baṭukārcane baṭukārcanāni
Accusativebaṭukārcanam baṭukārcane baṭukārcanāni
Instrumentalbaṭukārcanena baṭukārcanābhyām baṭukārcanaiḥ
Dativebaṭukārcanāya baṭukārcanābhyām baṭukārcanebhyaḥ
Ablativebaṭukārcanāt baṭukārcanābhyām baṭukārcanebhyaḥ
Genitivebaṭukārcanasya baṭukārcanayoḥ baṭukārcanānām
Locativebaṭukārcane baṭukārcanayoḥ baṭukārcaneṣu

Compound baṭukārcana -

Adverb -baṭukārcanam -baṭukārcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria