Declension table of ?baṭudāsa

Deva

MasculineSingularDualPlural
Nominativebaṭudāsaḥ baṭudāsau baṭudāsāḥ
Vocativebaṭudāsa baṭudāsau baṭudāsāḥ
Accusativebaṭudāsam baṭudāsau baṭudāsān
Instrumentalbaṭudāsena baṭudāsābhyām baṭudāsaiḥ baṭudāsebhiḥ
Dativebaṭudāsāya baṭudāsābhyām baṭudāsebhyaḥ
Ablativebaṭudāsāt baṭudāsābhyām baṭudāsebhyaḥ
Genitivebaṭudāsasya baṭudāsayoḥ baṭudāsānām
Locativebaṭudāse baṭudāsayoḥ baṭudāseṣu

Compound baṭudāsa -

Adverb -baṭudāsam -baṭudāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria