Declension table of ?baṣṭa

Deva

MasculineSingularDualPlural
Nominativebaṣṭaḥ baṣṭau baṣṭāḥ
Vocativebaṣṭa baṣṭau baṣṭāḥ
Accusativebaṣṭam baṣṭau baṣṭān
Instrumentalbaṣṭena baṣṭābhyām baṣṭaiḥ baṣṭebhiḥ
Dativebaṣṭāya baṣṭābhyām baṣṭebhyaḥ
Ablativebaṣṭāt baṣṭābhyām baṣṭebhyaḥ
Genitivebaṣṭasya baṣṭayoḥ baṣṭānām
Locativebaṣṭe baṣṭayoḥ baṣṭeṣu

Compound baṣṭa -

Adverb -baṣṭam -baṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria