Declension table of ?baḍiśa

Deva

NeuterSingularDualPlural
Nominativebaḍiśam baḍiśe baḍiśāni
Vocativebaḍiśa baḍiśe baḍiśāni
Accusativebaḍiśam baḍiśe baḍiśāni
Instrumentalbaḍiśena baḍiśābhyām baḍiśaiḥ
Dativebaḍiśāya baḍiśābhyām baḍiśebhyaḥ
Ablativebaḍiśāt baḍiśābhyām baḍiśebhyaḥ
Genitivebaḍiśasya baḍiśayoḥ baḍiśānām
Locativebaḍiśe baḍiśayoḥ baḍiśeṣu

Compound baḍiśa -

Adverb -baḍiśam -baḍiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria