Declension table of ?baḍapilā

Deva

FeminineSingularDualPlural
Nominativebaḍapilā baḍapile baḍapilāḥ
Vocativebaḍapile baḍapile baḍapilāḥ
Accusativebaḍapilām baḍapile baḍapilāḥ
Instrumentalbaḍapilayā baḍapilābhyām baḍapilābhiḥ
Dativebaḍapilāyai baḍapilābhyām baḍapilābhyaḥ
Ablativebaḍapilāyāḥ baḍapilābhyām baḍapilābhyaḥ
Genitivebaḍapilāyāḥ baḍapilayoḥ baḍapilānām
Locativebaḍapilāyām baḍapilayoḥ baḍapilāsu

Adverb -baḍapilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria