Declension table of ?bṛhattvan

Deva

MasculineSingularDualPlural
Nominativebṛhattvā bṛhattvānau bṛhattvānaḥ
Vocativebṛhattvan bṛhattvānau bṛhattvānaḥ
Accusativebṛhattvānam bṛhattvānau bṛhattvanaḥ
Instrumentalbṛhattvanā bṛhattvabhyām bṛhattvabhiḥ
Dativebṛhattvane bṛhattvabhyām bṛhattvabhyaḥ
Ablativebṛhattvanaḥ bṛhattvabhyām bṛhattvabhyaḥ
Genitivebṛhattvanaḥ bṛhattvanoḥ bṛhattvanām
Locativebṛhattvani bṛhattvanoḥ bṛhattvasu

Compound bṛhattva -

Adverb -bṛhattvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria