Declension table of ?bṛhatsahāya

Deva

NeuterSingularDualPlural
Nominativebṛhatsahāyam bṛhatsahāye bṛhatsahāyāni
Vocativebṛhatsahāya bṛhatsahāye bṛhatsahāyāni
Accusativebṛhatsahāyam bṛhatsahāye bṛhatsahāyāni
Instrumentalbṛhatsahāyena bṛhatsahāyābhyām bṛhatsahāyaiḥ
Dativebṛhatsahāyāya bṛhatsahāyābhyām bṛhatsahāyebhyaḥ
Ablativebṛhatsahāyāt bṛhatsahāyābhyām bṛhatsahāyebhyaḥ
Genitivebṛhatsahāyasya bṛhatsahāyayoḥ bṛhatsahāyānām
Locativebṛhatsahāye bṛhatsahāyayoḥ bṛhatsahāyeṣu

Compound bṛhatsahāya -

Adverb -bṛhatsahāyam -bṛhatsahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria