Declension table of ?bṛhatpuṣpa

Deva

MasculineSingularDualPlural
Nominativebṛhatpuṣpaḥ bṛhatpuṣpau bṛhatpuṣpāḥ
Vocativebṛhatpuṣpa bṛhatpuṣpau bṛhatpuṣpāḥ
Accusativebṛhatpuṣpam bṛhatpuṣpau bṛhatpuṣpān
Instrumentalbṛhatpuṣpeṇa bṛhatpuṣpābhyām bṛhatpuṣpaiḥ bṛhatpuṣpebhiḥ
Dativebṛhatpuṣpāya bṛhatpuṣpābhyām bṛhatpuṣpebhyaḥ
Ablativebṛhatpuṣpāt bṛhatpuṣpābhyām bṛhatpuṣpebhyaḥ
Genitivebṛhatpuṣpasya bṛhatpuṣpayoḥ bṛhatpuṣpāṇām
Locativebṛhatpuṣpe bṛhatpuṣpayoḥ bṛhatpuṣpeṣu

Compound bṛhatpuṣpa -

Adverb -bṛhatpuṣpam -bṛhatpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria