Declension table of ?bṛhatparāśara

Deva

MasculineSingularDualPlural
Nominativebṛhatparāśaraḥ bṛhatparāśarau bṛhatparāśarāḥ
Vocativebṛhatparāśara bṛhatparāśarau bṛhatparāśarāḥ
Accusativebṛhatparāśaram bṛhatparāśarau bṛhatparāśarān
Instrumentalbṛhatparāśareṇa bṛhatparāśarābhyām bṛhatparāśaraiḥ bṛhatparāśarebhiḥ
Dativebṛhatparāśarāya bṛhatparāśarābhyām bṛhatparāśarebhyaḥ
Ablativebṛhatparāśarāt bṛhatparāśarābhyām bṛhatparāśarebhyaḥ
Genitivebṛhatparāśarasya bṛhatparāśarayoḥ bṛhatparāśarāṇām
Locativebṛhatparāśare bṛhatparāśarayoḥ bṛhatparāśareṣu

Compound bṛhatparāśara -

Adverb -bṛhatparāśaram -bṛhatparāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria