Declension table of ?bṛhatpalāśā

Deva

FeminineSingularDualPlural
Nominativebṛhatpalāśā bṛhatpalāśe bṛhatpalāśāḥ
Vocativebṛhatpalāśe bṛhatpalāśe bṛhatpalāśāḥ
Accusativebṛhatpalāśām bṛhatpalāśe bṛhatpalāśāḥ
Instrumentalbṛhatpalāśayā bṛhatpalāśābhyām bṛhatpalāśābhiḥ
Dativebṛhatpalāśāyai bṛhatpalāśābhyām bṛhatpalāśābhyaḥ
Ablativebṛhatpalāśāyāḥ bṛhatpalāśābhyām bṛhatpalāśābhyaḥ
Genitivebṛhatpalāśāyāḥ bṛhatpalāśayoḥ bṛhatpalāśānām
Locativebṛhatpalāśāyām bṛhatpalāśayoḥ bṛhatpalāśāsu

Adverb -bṛhatpalāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria