Declension table of ?bṛhatpāṭali

Deva

MasculineSingularDualPlural
Nominativebṛhatpāṭaliḥ bṛhatpāṭalī bṛhatpāṭalayaḥ
Vocativebṛhatpāṭale bṛhatpāṭalī bṛhatpāṭalayaḥ
Accusativebṛhatpāṭalim bṛhatpāṭalī bṛhatpāṭalīn
Instrumentalbṛhatpāṭalinā bṛhatpāṭalibhyām bṛhatpāṭalibhiḥ
Dativebṛhatpāṭalaye bṛhatpāṭalibhyām bṛhatpāṭalibhyaḥ
Ablativebṛhatpāṭaleḥ bṛhatpāṭalibhyām bṛhatpāṭalibhyaḥ
Genitivebṛhatpāṭaleḥ bṛhatpāṭalyoḥ bṛhatpāṭalīnām
Locativebṛhatpāṭalau bṛhatpāṭalyoḥ bṛhatpāṭaliṣu

Compound bṛhatpāṭali -

Adverb -bṛhatpāṭali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria