Declension table of ?bṛhatkukṣi_ā

Deva

FeminineSingularDualPlural
Nominativebṛhatkukṣi_ā bṛhatkukṣi_e bṛhatkukṣi_āḥ
Vocativebṛhatkukṣi_e bṛhatkukṣi_e bṛhatkukṣi_āḥ
Accusativebṛhatkukṣi_ām bṛhatkukṣi_e bṛhatkukṣi_āḥ
Instrumentalbṛhatkukṣi_ayā bṛhatkukṣi_ābhyām bṛhatkukṣi_ābhiḥ
Dativebṛhatkukṣi_āyai bṛhatkukṣi_ābhyām bṛhatkukṣi_ābhyaḥ
Ablativebṛhatkukṣi_āyāḥ bṛhatkukṣi_ābhyām bṛhatkukṣi_ābhyaḥ
Genitivebṛhatkukṣi_āyāḥ bṛhatkukṣi_ayoḥ bṛhatkukṣi_ānām
Locativebṛhatkukṣi_āyām bṛhatkukṣi_ayoḥ bṛhatkukṣi_āsu

Adverb -bṛhatkukṣi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria