Declension table of ?bṛhatketu

Deva

NeuterSingularDualPlural
Nominativebṛhatketu bṛhatketunī bṛhatketūni
Vocativebṛhatketu bṛhatketunī bṛhatketūni
Accusativebṛhatketu bṛhatketunī bṛhatketūni
Instrumentalbṛhatketunā bṛhatketubhyām bṛhatketubhiḥ
Dativebṛhatketune bṛhatketubhyām bṛhatketubhyaḥ
Ablativebṛhatketunaḥ bṛhatketubhyām bṛhatketubhyaḥ
Genitivebṛhatketunaḥ bṛhatketunoḥ bṛhatketūnām
Locativebṛhatketuni bṛhatketunoḥ bṛhatketuṣu

Compound bṛhatketu -

Adverb -bṛhatketu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria