Declension table of ?bṛhatkathāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativebṛhatkathāsārasaṅgrahaḥ bṛhatkathāsārasaṅgrahau bṛhatkathāsārasaṅgrahāḥ
Vocativebṛhatkathāsārasaṅgraha bṛhatkathāsārasaṅgrahau bṛhatkathāsārasaṅgrahāḥ
Accusativebṛhatkathāsārasaṅgraham bṛhatkathāsārasaṅgrahau bṛhatkathāsārasaṅgrahān
Instrumentalbṛhatkathāsārasaṅgraheṇa bṛhatkathāsārasaṅgrahābhyām bṛhatkathāsārasaṅgrahaiḥ bṛhatkathāsārasaṅgrahebhiḥ
Dativebṛhatkathāsārasaṅgrahāya bṛhatkathāsārasaṅgrahābhyām bṛhatkathāsārasaṅgrahebhyaḥ
Ablativebṛhatkathāsārasaṅgrahāt bṛhatkathāsārasaṅgrahābhyām bṛhatkathāsārasaṅgrahebhyaḥ
Genitivebṛhatkathāsārasaṅgrahasya bṛhatkathāsārasaṅgrahayoḥ bṛhatkathāsārasaṅgrahāṇām
Locativebṛhatkathāsārasaṅgrahe bṛhatkathāsārasaṅgrahayoḥ bṛhatkathāsārasaṅgraheṣu

Compound bṛhatkathāsārasaṅgraha -

Adverb -bṛhatkathāsārasaṅgraham -bṛhatkathāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria