Declension table of ?bṛhatka

Deva

NeuterSingularDualPlural
Nominativebṛhatkam bṛhatke bṛhatkāni
Vocativebṛhatka bṛhatke bṛhatkāni
Accusativebṛhatkam bṛhatke bṛhatkāni
Instrumentalbṛhatkena bṛhatkābhyām bṛhatkaiḥ
Dativebṛhatkāya bṛhatkābhyām bṛhatkebhyaḥ
Ablativebṛhatkāt bṛhatkābhyām bṛhatkebhyaḥ
Genitivebṛhatkasya bṛhatkayoḥ bṛhatkānām
Locativebṛhatke bṛhatkayoḥ bṛhatkeṣu

Compound bṛhatka -

Adverb -bṛhatkam -bṛhatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria