Declension table of ?bṛhatkṣetra

Deva

MasculineSingularDualPlural
Nominativebṛhatkṣetraḥ bṛhatkṣetrau bṛhatkṣetrāḥ
Vocativebṛhatkṣetra bṛhatkṣetrau bṛhatkṣetrāḥ
Accusativebṛhatkṣetram bṛhatkṣetrau bṛhatkṣetrān
Instrumentalbṛhatkṣetreṇa bṛhatkṣetrābhyām bṛhatkṣetraiḥ bṛhatkṣetrebhiḥ
Dativebṛhatkṣetrāya bṛhatkṣetrābhyām bṛhatkṣetrebhyaḥ
Ablativebṛhatkṣetrāt bṛhatkṣetrābhyām bṛhatkṣetrebhyaḥ
Genitivebṛhatkṣetrasya bṛhatkṣetrayoḥ bṛhatkṣetrāṇām
Locativebṛhatkṣetre bṛhatkṣetrayoḥ bṛhatkṣetreṣu

Compound bṛhatkṣetra -

Adverb -bṛhatkṣetram -bṛhatkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria