Declension table of ?bṛhata

Deva

MasculineSingularDualPlural
Nominativebṛhataḥ bṛhatau bṛhatāḥ
Vocativebṛhata bṛhatau bṛhatāḥ
Accusativebṛhatam bṛhatau bṛhatān
Instrumentalbṛhatena bṛhatābhyām bṛhataiḥ bṛhatebhiḥ
Dativebṛhatāya bṛhatābhyām bṛhatebhyaḥ
Ablativebṛhatāt bṛhatābhyām bṛhatebhyaḥ
Genitivebṛhatasya bṛhatayoḥ bṛhatānām
Locativebṛhate bṛhatayoḥ bṛhateṣu

Compound bṛhata -

Adverb -bṛhatam -bṛhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria