Declension table of ?bṛhatṣoḍaśakāraṇapūjā

Deva

FeminineSingularDualPlural
Nominativebṛhatṣoḍaśakāraṇapūjā bṛhatṣoḍaśakāraṇapūje bṛhatṣoḍaśakāraṇapūjāḥ
Vocativebṛhatṣoḍaśakāraṇapūje bṛhatṣoḍaśakāraṇapūje bṛhatṣoḍaśakāraṇapūjāḥ
Accusativebṛhatṣoḍaśakāraṇapūjām bṛhatṣoḍaśakāraṇapūje bṛhatṣoḍaśakāraṇapūjāḥ
Instrumentalbṛhatṣoḍaśakāraṇapūjayā bṛhatṣoḍaśakāraṇapūjābhyām bṛhatṣoḍaśakāraṇapūjābhiḥ
Dativebṛhatṣoḍaśakāraṇapūjāyai bṛhatṣoḍaśakāraṇapūjābhyām bṛhatṣoḍaśakāraṇapūjābhyaḥ
Ablativebṛhatṣoḍaśakāraṇapūjāyāḥ bṛhatṣoḍaśakāraṇapūjābhyām bṛhatṣoḍaśakāraṇapūjābhyaḥ
Genitivebṛhatṣoḍaśakāraṇapūjāyāḥ bṛhatṣoḍaśakāraṇapūjayoḥ bṛhatṣoḍaśakāraṇapūjānām
Locativebṛhatṣoḍaśakāraṇapūjāyām bṛhatṣoḍaśakāraṇapūjayoḥ bṛhatṣoḍaśakāraṇapūjāsu

Adverb -bṛhatṣoḍaśakāraṇapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria