Declension table of ?bṛhaspativat

Deva

NeuterSingularDualPlural
Nominativebṛhaspativat bṛhaspativantī bṛhaspativatī bṛhaspativanti
Vocativebṛhaspativat bṛhaspativantī bṛhaspativatī bṛhaspativanti
Accusativebṛhaspativat bṛhaspativantī bṛhaspativatī bṛhaspativanti
Instrumentalbṛhaspativatā bṛhaspativadbhyām bṛhaspativadbhiḥ
Dativebṛhaspativate bṛhaspativadbhyām bṛhaspativadbhyaḥ
Ablativebṛhaspativataḥ bṛhaspativadbhyām bṛhaspativadbhyaḥ
Genitivebṛhaspativataḥ bṛhaspativatoḥ bṛhaspativatām
Locativebṛhaspativati bṛhaspativatoḥ bṛhaspativatsu

Adverb -bṛhaspativatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria