Declension table of ?bṛhaspatistoma

Deva

MasculineSingularDualPlural
Nominativebṛhaspatistomaḥ bṛhaspatistomau bṛhaspatistomāḥ
Vocativebṛhaspatistoma bṛhaspatistomau bṛhaspatistomāḥ
Accusativebṛhaspatistomam bṛhaspatistomau bṛhaspatistomān
Instrumentalbṛhaspatistomena bṛhaspatistomābhyām bṛhaspatistomaiḥ bṛhaspatistomebhiḥ
Dativebṛhaspatistomāya bṛhaspatistomābhyām bṛhaspatistomebhyaḥ
Ablativebṛhaspatistomāt bṛhaspatistomābhyām bṛhaspatistomebhyaḥ
Genitivebṛhaspatistomasya bṛhaspatistomayoḥ bṛhaspatistomānām
Locativebṛhaspatistome bṛhaspatistomayoḥ bṛhaspatistomeṣu

Compound bṛhaspatistoma -

Adverb -bṛhaspatistomam -bṛhaspatistomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria