Declension table of ?bṛhaspatipurohita

Deva

NeuterSingularDualPlural
Nominativebṛhaspatipurohitam bṛhaspatipurohite bṛhaspatipurohitāni
Vocativebṛhaspatipurohita bṛhaspatipurohite bṛhaspatipurohitāni
Accusativebṛhaspatipurohitam bṛhaspatipurohite bṛhaspatipurohitāni
Instrumentalbṛhaspatipurohitena bṛhaspatipurohitābhyām bṛhaspatipurohitaiḥ
Dativebṛhaspatipurohitāya bṛhaspatipurohitābhyām bṛhaspatipurohitebhyaḥ
Ablativebṛhaspatipurohitāt bṛhaspatipurohitābhyām bṛhaspatipurohitebhyaḥ
Genitivebṛhaspatipurohitasya bṛhaspatipurohitayoḥ bṛhaspatipurohitānām
Locativebṛhaspatipurohite bṛhaspatipurohitayoḥ bṛhaspatipurohiteṣu

Compound bṛhaspatipurohita -

Adverb -bṛhaspatipurohitam -bṛhaspatipurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria