Declension table of ?bṛhaspatipurohita

Deva

MasculineSingularDualPlural
Nominativebṛhaspatipurohitaḥ bṛhaspatipurohitau bṛhaspatipurohitāḥ
Vocativebṛhaspatipurohita bṛhaspatipurohitau bṛhaspatipurohitāḥ
Accusativebṛhaspatipurohitam bṛhaspatipurohitau bṛhaspatipurohitān
Instrumentalbṛhaspatipurohitena bṛhaspatipurohitābhyām bṛhaspatipurohitaiḥ bṛhaspatipurohitebhiḥ
Dativebṛhaspatipurohitāya bṛhaspatipurohitābhyām bṛhaspatipurohitebhyaḥ
Ablativebṛhaspatipurohitāt bṛhaspatipurohitābhyām bṛhaspatipurohitebhyaḥ
Genitivebṛhaspatipurohitasya bṛhaspatipurohitayoḥ bṛhaspatipurohitānām
Locativebṛhaspatipurohite bṛhaspatipurohitayoḥ bṛhaspatipurohiteṣu

Compound bṛhaspatipurohita -

Adverb -bṛhaspatipurohitam -bṛhaspatipurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria