Declension table of ?bṛhaspatipakṣatā

Deva

FeminineSingularDualPlural
Nominativebṛhaspatipakṣatā bṛhaspatipakṣate bṛhaspatipakṣatāḥ
Vocativebṛhaspatipakṣate bṛhaspatipakṣate bṛhaspatipakṣatāḥ
Accusativebṛhaspatipakṣatām bṛhaspatipakṣate bṛhaspatipakṣatāḥ
Instrumentalbṛhaspatipakṣatayā bṛhaspatipakṣatābhyām bṛhaspatipakṣatābhiḥ
Dativebṛhaspatipakṣatāyai bṛhaspatipakṣatābhyām bṛhaspatipakṣatābhyaḥ
Ablativebṛhaspatipakṣatāyāḥ bṛhaspatipakṣatābhyām bṛhaspatipakṣatābhyaḥ
Genitivebṛhaspatipakṣatāyāḥ bṛhaspatipakṣatayoḥ bṛhaspatipakṣatānām
Locativebṛhaspatipakṣatāyām bṛhaspatipakṣatayoḥ bṛhaspatipakṣatāsu

Adverb -bṛhaspatipakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria