Declension table of ?bṛhaspatigupta

Deva

MasculineSingularDualPlural
Nominativebṛhaspatiguptaḥ bṛhaspatiguptau bṛhaspatiguptāḥ
Vocativebṛhaspatigupta bṛhaspatiguptau bṛhaspatiguptāḥ
Accusativebṛhaspatiguptam bṛhaspatiguptau bṛhaspatiguptān
Instrumentalbṛhaspatiguptena bṛhaspatiguptābhyām bṛhaspatiguptaiḥ bṛhaspatiguptebhiḥ
Dativebṛhaspatiguptāya bṛhaspatiguptābhyām bṛhaspatiguptebhyaḥ
Ablativebṛhaspatiguptāt bṛhaspatiguptābhyām bṛhaspatiguptebhyaḥ
Genitivebṛhaspatiguptasya bṛhaspatiguptayoḥ bṛhaspatiguptānām
Locativebṛhaspatigupte bṛhaspatiguptayoḥ bṛhaspatigupteṣu

Compound bṛhaspatigupta -

Adverb -bṛhaspatiguptam -bṛhaspatiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria