Declension table of ?bṛhaspaticāra

Deva

MasculineSingularDualPlural
Nominativebṛhaspaticāraḥ bṛhaspaticārau bṛhaspaticārāḥ
Vocativebṛhaspaticāra bṛhaspaticārau bṛhaspaticārāḥ
Accusativebṛhaspaticāram bṛhaspaticārau bṛhaspaticārān
Instrumentalbṛhaspaticāreṇa bṛhaspaticārābhyām bṛhaspaticāraiḥ bṛhaspaticārebhiḥ
Dativebṛhaspaticārāya bṛhaspaticārābhyām bṛhaspaticārebhyaḥ
Ablativebṛhaspaticārāt bṛhaspaticārābhyām bṛhaspaticārebhyaḥ
Genitivebṛhaspaticārasya bṛhaspaticārayoḥ bṛhaspaticārāṇām
Locativebṛhaspaticāre bṛhaspaticārayoḥ bṛhaspaticāreṣu

Compound bṛhaspaticāra -

Adverb -bṛhaspaticāram -bṛhaspaticārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria