Declension table of ?bṛhannīlatantra

Deva

NeuterSingularDualPlural
Nominativebṛhannīlatantram bṛhannīlatantre bṛhannīlatantrāṇi
Vocativebṛhannīlatantra bṛhannīlatantre bṛhannīlatantrāṇi
Accusativebṛhannīlatantram bṛhannīlatantre bṛhannīlatantrāṇi
Instrumentalbṛhannīlatantreṇa bṛhannīlatantrābhyām bṛhannīlatantraiḥ
Dativebṛhannīlatantrāya bṛhannīlatantrābhyām bṛhannīlatantrebhyaḥ
Ablativebṛhannīlatantrāt bṛhannīlatantrābhyām bṛhannīlatantrebhyaḥ
Genitivebṛhannīlatantrasya bṛhannīlatantrayoḥ bṛhannīlatantrāṇām
Locativebṛhannīlatantre bṛhannīlatantrayoḥ bṛhannīlatantreṣu

Compound bṛhannīlatantra -

Adverb -bṛhannīlatantram -bṛhannīlatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria