Declension table of ?bṛhannāradapurāṇa

Deva

NeuterSingularDualPlural
Nominativebṛhannāradapurāṇam bṛhannāradapurāṇe bṛhannāradapurāṇāni
Vocativebṛhannāradapurāṇa bṛhannāradapurāṇe bṛhannāradapurāṇāni
Accusativebṛhannāradapurāṇam bṛhannāradapurāṇe bṛhannāradapurāṇāni
Instrumentalbṛhannāradapurāṇena bṛhannāradapurāṇābhyām bṛhannāradapurāṇaiḥ
Dativebṛhannāradapurāṇāya bṛhannāradapurāṇābhyām bṛhannāradapurāṇebhyaḥ
Ablativebṛhannāradapurāṇāt bṛhannāradapurāṇābhyām bṛhannāradapurāṇebhyaḥ
Genitivebṛhannāradapurāṇasya bṛhannāradapurāṇayoḥ bṛhannāradapurāṇānām
Locativebṛhannāradapurāṇe bṛhannāradapurāṇayoḥ bṛhannāradapurāṇeṣu

Compound bṛhannāradapurāṇa -

Adverb -bṛhannāradapurāṇam -bṛhannāradapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria