Declension table of ?bṛhajjyotis

Deva

NeuterSingularDualPlural
Nominativebṛhajjyotiḥ bṛhajjyotiṣī bṛhajjyotīṃṣi
Vocativebṛhajjyotiḥ bṛhajjyotiṣī bṛhajjyotīṃṣi
Accusativebṛhajjyotiḥ bṛhajjyotiṣī bṛhajjyotīṃṣi
Instrumentalbṛhajjyotiṣā bṛhajjyotirbhyām bṛhajjyotirbhiḥ
Dativebṛhajjyotiṣe bṛhajjyotirbhyām bṛhajjyotirbhyaḥ
Ablativebṛhajjyotiṣaḥ bṛhajjyotirbhyām bṛhajjyotirbhyaḥ
Genitivebṛhajjyotiṣaḥ bṛhajjyotiṣoḥ bṛhajjyotiṣām
Locativebṛhajjyotiṣi bṛhajjyotiṣoḥ bṛhajjyotiḥṣu

Compound bṛhajjyotis -

Adverb -bṛhajjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria