Declension table of ?bṛhajjyotis

Deva

MasculineSingularDualPlural
Nominativebṛhajjyotiḥ bṛhajjyotiṣau bṛhajjyotiṣaḥ
Vocativebṛhajjyotiḥ bṛhajjyotiṣau bṛhajjyotiṣaḥ
Accusativebṛhajjyotiṣam bṛhajjyotiṣau bṛhajjyotiṣaḥ
Instrumentalbṛhajjyotiṣā bṛhajjyotirbhyām bṛhajjyotirbhiḥ
Dativebṛhajjyotiṣe bṛhajjyotirbhyām bṛhajjyotirbhyaḥ
Ablativebṛhajjyotiṣaḥ bṛhajjyotirbhyām bṛhajjyotirbhyaḥ
Genitivebṛhajjyotiṣaḥ bṛhajjyotiṣoḥ bṛhajjyotiṣām
Locativebṛhajjyotiṣi bṛhajjyotiṣoḥ bṛhajjyotiḥṣu

Compound bṛhajjyotis -

Adverb -bṛhajjyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria