Declension table of ?bṛhajjana

Deva

MasculineSingularDualPlural
Nominativebṛhajjanaḥ bṛhajjanau bṛhajjanāḥ
Vocativebṛhajjana bṛhajjanau bṛhajjanāḥ
Accusativebṛhajjanam bṛhajjanau bṛhajjanān
Instrumentalbṛhajjanena bṛhajjanābhyām bṛhajjanaiḥ bṛhajjanebhiḥ
Dativebṛhajjanāya bṛhajjanābhyām bṛhajjanebhyaḥ
Ablativebṛhajjanāt bṛhajjanābhyām bṛhajjanebhyaḥ
Genitivebṛhajjanasya bṛhajjanayoḥ bṛhajjanānām
Locativebṛhajjane bṛhajjanayoḥ bṛhajjaneṣu

Compound bṛhajjana -

Adverb -bṛhajjanam -bṛhajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria