Declension table of ?bṛhajjaghanā

Deva

FeminineSingularDualPlural
Nominativebṛhajjaghanā bṛhajjaghane bṛhajjaghanāḥ
Vocativebṛhajjaghane bṛhajjaghane bṛhajjaghanāḥ
Accusativebṛhajjaghanām bṛhajjaghane bṛhajjaghanāḥ
Instrumentalbṛhajjaghanayā bṛhajjaghanābhyām bṛhajjaghanābhiḥ
Dativebṛhajjaghanāyai bṛhajjaghanābhyām bṛhajjaghanābhyaḥ
Ablativebṛhajjaghanāyāḥ bṛhajjaghanābhyām bṛhajjaghanābhyaḥ
Genitivebṛhajjaghanāyāḥ bṛhajjaghanayoḥ bṛhajjaghanānām
Locativebṛhajjaghanāyām bṛhajjaghanayoḥ bṛhajjaghanāsu

Adverb -bṛhajjaghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria