Declension table of ?bṛhajjātakaślokavyākhyāna

Deva

NeuterSingularDualPlural
Nominativebṛhajjātakaślokavyākhyānam bṛhajjātakaślokavyākhyāne bṛhajjātakaślokavyākhyānāni
Vocativebṛhajjātakaślokavyākhyāna bṛhajjātakaślokavyākhyāne bṛhajjātakaślokavyākhyānāni
Accusativebṛhajjātakaślokavyākhyānam bṛhajjātakaślokavyākhyāne bṛhajjātakaślokavyākhyānāni
Instrumentalbṛhajjātakaślokavyākhyānena bṛhajjātakaślokavyākhyānābhyām bṛhajjātakaślokavyākhyānaiḥ
Dativebṛhajjātakaślokavyākhyānāya bṛhajjātakaślokavyākhyānābhyām bṛhajjātakaślokavyākhyānebhyaḥ
Ablativebṛhajjātakaślokavyākhyānāt bṛhajjātakaślokavyākhyānābhyām bṛhajjātakaślokavyākhyānebhyaḥ
Genitivebṛhajjātakaślokavyākhyānasya bṛhajjātakaślokavyākhyānayoḥ bṛhajjātakaślokavyākhyānānām
Locativebṛhajjātakaślokavyākhyāne bṛhajjātakaślokavyākhyānayoḥ bṛhajjātakaślokavyākhyāneṣu

Compound bṛhajjātakaślokavyākhyāna -

Adverb -bṛhajjātakaślokavyākhyānam -bṛhajjātakaślokavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria