Declension table of ?bṛhadyājñavalkya

Deva

MasculineSingularDualPlural
Nominativebṛhadyājñavalkyaḥ bṛhadyājñavalkyau bṛhadyājñavalkyāḥ
Vocativebṛhadyājñavalkya bṛhadyājñavalkyau bṛhadyājñavalkyāḥ
Accusativebṛhadyājñavalkyam bṛhadyājñavalkyau bṛhadyājñavalkyān
Instrumentalbṛhadyājñavalkyena bṛhadyājñavalkyābhyām bṛhadyājñavalkyaiḥ bṛhadyājñavalkyebhiḥ
Dativebṛhadyājñavalkyāya bṛhadyājñavalkyābhyām bṛhadyājñavalkyebhyaḥ
Ablativebṛhadyājñavalkyāt bṛhadyājñavalkyābhyām bṛhadyājñavalkyebhyaḥ
Genitivebṛhadyājñavalkyasya bṛhadyājñavalkyayoḥ bṛhadyājñavalkyānām
Locativebṛhadyājñavalkye bṛhadyājñavalkyayoḥ bṛhadyājñavalkyeṣu

Compound bṛhadyājñavalkya -

Adverb -bṛhadyājñavalkyam -bṛhadyājñavalkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria