Declension table of ?bṛhadvatī

Deva

FeminineSingularDualPlural
Nominativebṛhadvatī bṛhadvatyau bṛhadvatyaḥ
Vocativebṛhadvati bṛhadvatyau bṛhadvatyaḥ
Accusativebṛhadvatīm bṛhadvatyau bṛhadvatīḥ
Instrumentalbṛhadvatyā bṛhadvatībhyām bṛhadvatībhiḥ
Dativebṛhadvatyai bṛhadvatībhyām bṛhadvatībhyaḥ
Ablativebṛhadvatyāḥ bṛhadvatībhyām bṛhadvatībhyaḥ
Genitivebṛhadvatyāḥ bṛhadvatyoḥ bṛhadvatīnām
Locativebṛhadvatyām bṛhadvatyoḥ bṛhadvatīṣu

Compound bṛhadvati - bṛhadvatī -

Adverb -bṛhadvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria