Declension table of ?bṛhadvādin

Deva

MasculineSingularDualPlural
Nominativebṛhadvādī bṛhadvādinau bṛhadvādinaḥ
Vocativebṛhadvādin bṛhadvādinau bṛhadvādinaḥ
Accusativebṛhadvādinam bṛhadvādinau bṛhadvādinaḥ
Instrumentalbṛhadvādinā bṛhadvādibhyām bṛhadvādibhiḥ
Dativebṛhadvādine bṛhadvādibhyām bṛhadvādibhyaḥ
Ablativebṛhadvādinaḥ bṛhadvādibhyām bṛhadvādibhyaḥ
Genitivebṛhadvādinaḥ bṛhadvādinoḥ bṛhadvādinām
Locativebṛhadvādini bṛhadvādinoḥ bṛhadvādiṣu

Compound bṛhadvādi -

Adverb -bṛhadvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria