Declension table of ?bṛhadvṛtti

Deva

FeminineSingularDualPlural
Nominativebṛhadvṛttiḥ bṛhadvṛttī bṛhadvṛttayaḥ
Vocativebṛhadvṛtte bṛhadvṛttī bṛhadvṛttayaḥ
Accusativebṛhadvṛttim bṛhadvṛttī bṛhadvṛttīḥ
Instrumentalbṛhadvṛttyā bṛhadvṛttibhyām bṛhadvṛttibhiḥ
Dativebṛhadvṛttyai bṛhadvṛttaye bṛhadvṛttibhyām bṛhadvṛttibhyaḥ
Ablativebṛhadvṛttyāḥ bṛhadvṛtteḥ bṛhadvṛttibhyām bṛhadvṛttibhyaḥ
Genitivebṛhadvṛttyāḥ bṛhadvṛtteḥ bṛhadvṛttyoḥ bṛhadvṛttīnām
Locativebṛhadvṛttyām bṛhadvṛttau bṛhadvṛttyoḥ bṛhadvṛttiṣu

Compound bṛhadvṛtti -

Adverb -bṛhadvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria