Declension table of ?bṛhadukthā

Deva

FeminineSingularDualPlural
Nominativebṛhadukthā bṛhadukthe bṛhadukthāḥ
Vocativebṛhadukthe bṛhadukthe bṛhadukthāḥ
Accusativebṛhadukthām bṛhadukthe bṛhadukthāḥ
Instrumentalbṛhadukthayā bṛhadukthābhyām bṛhadukthābhiḥ
Dativebṛhadukthāyai bṛhadukthābhyām bṛhadukthābhyaḥ
Ablativebṛhadukthāyāḥ bṛhadukthābhyām bṛhadukthābhyaḥ
Genitivebṛhadukthāyāḥ bṛhadukthayoḥ bṛhadukthānām
Locativebṛhadukthāyām bṛhadukthayoḥ bṛhadukthāsu

Adverb -bṛhaduktham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria