Declension table of ?bṛhadukṣaṇā

Deva

FeminineSingularDualPlural
Nominativebṛhadukṣaṇā bṛhadukṣaṇe bṛhadukṣaṇāḥ
Vocativebṛhadukṣaṇe bṛhadukṣaṇe bṛhadukṣaṇāḥ
Accusativebṛhadukṣaṇām bṛhadukṣaṇe bṛhadukṣaṇāḥ
Instrumentalbṛhadukṣaṇayā bṛhadukṣaṇābhyām bṛhadukṣaṇābhiḥ
Dativebṛhadukṣaṇāyai bṛhadukṣaṇābhyām bṛhadukṣaṇābhyaḥ
Ablativebṛhadukṣaṇāyāḥ bṛhadukṣaṇābhyām bṛhadukṣaṇābhyaḥ
Genitivebṛhadukṣaṇāyāḥ bṛhadukṣaṇayoḥ bṛhadukṣaṇānām
Locativebṛhadukṣaṇāyām bṛhadukṣaṇayoḥ bṛhadukṣaṇāsu

Adverb -bṛhadukṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria