Declension table of ?bṛhadrāvan

Deva

MasculineSingularDualPlural
Nominativebṛhadrāvā bṛhadrāvāṇau bṛhadrāvāṇaḥ
Vocativebṛhadrāvan bṛhadrāvāṇau bṛhadrāvāṇaḥ
Accusativebṛhadrāvāṇam bṛhadrāvāṇau bṛhadrāvṇaḥ
Instrumentalbṛhadrāvṇā bṛhadrāvabhyām bṛhadrāvabhiḥ
Dativebṛhadrāvṇe bṛhadrāvabhyām bṛhadrāvabhyaḥ
Ablativebṛhadrāvṇaḥ bṛhadrāvabhyām bṛhadrāvabhyaḥ
Genitivebṛhadrāvṇaḥ bṛhadrāvṇoḥ bṛhadrāvṇām
Locativebṛhadrāvṇi bṛhadrāvaṇi bṛhadrāvṇoḥ bṛhadrāvasu

Compound bṛhadrāva -

Adverb -bṛhadrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria