Declension table of ?bṛhadrājamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativebṛhadrājamārtaṇḍaḥ bṛhadrājamārtaṇḍau bṛhadrājamārtaṇḍāḥ
Vocativebṛhadrājamārtaṇḍa bṛhadrājamārtaṇḍau bṛhadrājamārtaṇḍāḥ
Accusativebṛhadrājamārtaṇḍam bṛhadrājamārtaṇḍau bṛhadrājamārtaṇḍān
Instrumentalbṛhadrājamārtaṇḍena bṛhadrājamārtaṇḍābhyām bṛhadrājamārtaṇḍaiḥ bṛhadrājamārtaṇḍebhiḥ
Dativebṛhadrājamārtaṇḍāya bṛhadrājamārtaṇḍābhyām bṛhadrājamārtaṇḍebhyaḥ
Ablativebṛhadrājamārtaṇḍāt bṛhadrājamārtaṇḍābhyām bṛhadrājamārtaṇḍebhyaḥ
Genitivebṛhadrājamārtaṇḍasya bṛhadrājamārtaṇḍayoḥ bṛhadrājamārtaṇḍānām
Locativebṛhadrājamārtaṇḍe bṛhadrājamārtaṇḍayoḥ bṛhadrājamārtaṇḍeṣu

Compound bṛhadrājamārtaṇḍa -

Adverb -bṛhadrājamārtaṇḍam -bṛhadrājamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria