Declension table of ?bṛhadguha

Deva

MasculineSingularDualPlural
Nominativebṛhadguhaḥ bṛhadguhau bṛhadguhāḥ
Vocativebṛhadguha bṛhadguhau bṛhadguhāḥ
Accusativebṛhadguham bṛhadguhau bṛhadguhān
Instrumentalbṛhadguhena bṛhadguhābhyām bṛhadguhaiḥ bṛhadguhebhiḥ
Dativebṛhadguhāya bṛhadguhābhyām bṛhadguhebhyaḥ
Ablativebṛhadguhāt bṛhadguhābhyām bṛhadguhebhyaḥ
Genitivebṛhadguhasya bṛhadguhayoḥ bṛhadguhānām
Locativebṛhadguhe bṛhadguhayoḥ bṛhadguheṣu

Compound bṛhadguha -

Adverb -bṛhadguham -bṛhadguhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria