Declension table of ?bṛhadgrāvanā

Deva

FeminineSingularDualPlural
Nominativebṛhadgrāvanā bṛhadgrāvane bṛhadgrāvanāḥ
Vocativebṛhadgrāvane bṛhadgrāvane bṛhadgrāvanāḥ
Accusativebṛhadgrāvanām bṛhadgrāvane bṛhadgrāvanāḥ
Instrumentalbṛhadgrāvanayā bṛhadgrāvanābhyām bṛhadgrāvanābhiḥ
Dativebṛhadgrāvanāyai bṛhadgrāvanābhyām bṛhadgrāvanābhyaḥ
Ablativebṛhadgrāvanāyāḥ bṛhadgrāvanābhyām bṛhadgrāvanābhyaḥ
Genitivebṛhadgrāvanāyāḥ bṛhadgrāvanayoḥ bṛhadgrāvanānām
Locativebṛhadgrāvanāyām bṛhadgrāvanayoḥ bṛhadgrāvanāsu

Adverb -bṛhadgrāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria