Declension table of ?bṛhaddyumna

Deva

MasculineSingularDualPlural
Nominativebṛhaddyumnaḥ bṛhaddyumnau bṛhaddyumnāḥ
Vocativebṛhaddyumna bṛhaddyumnau bṛhaddyumnāḥ
Accusativebṛhaddyumnam bṛhaddyumnau bṛhaddyumnān
Instrumentalbṛhaddyumnena bṛhaddyumnābhyām bṛhaddyumnaiḥ bṛhaddyumnebhiḥ
Dativebṛhaddyumnāya bṛhaddyumnābhyām bṛhaddyumnebhyaḥ
Ablativebṛhaddyumnāt bṛhaddyumnābhyām bṛhaddyumnebhyaḥ
Genitivebṛhaddyumnasya bṛhaddyumnayoḥ bṛhaddyumnānām
Locativebṛhaddyumne bṛhaddyumnayoḥ bṛhaddyumneṣu

Compound bṛhaddyumna -

Adverb -bṛhaddyumnam -bṛhaddyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria