Declension table of ?bṛhaddhustūra

Deva

MasculineSingularDualPlural
Nominativebṛhaddhustūraḥ bṛhaddhustūrau bṛhaddhustūrāḥ
Vocativebṛhaddhustūra bṛhaddhustūrau bṛhaddhustūrāḥ
Accusativebṛhaddhustūram bṛhaddhustūrau bṛhaddhustūrān
Instrumentalbṛhaddhustūreṇa bṛhaddhustūrābhyām bṛhaddhustūraiḥ bṛhaddhustūrebhiḥ
Dativebṛhaddhustūrāya bṛhaddhustūrābhyām bṛhaddhustūrebhyaḥ
Ablativebṛhaddhustūrāt bṛhaddhustūrābhyām bṛhaddhustūrebhyaḥ
Genitivebṛhaddhustūrasya bṛhaddhustūrayoḥ bṛhaddhustūrāṇām
Locativebṛhaddhustūre bṛhaddhustūrayoḥ bṛhaddhustūreṣu

Compound bṛhaddhustūra -

Adverb -bṛhaddhustūram -bṛhaddhustūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria