Declension table of ?bṛhadbhāsa

Deva

MasculineSingularDualPlural
Nominativebṛhadbhāsaḥ bṛhadbhāsau bṛhadbhāsāḥ
Vocativebṛhadbhāsa bṛhadbhāsau bṛhadbhāsāḥ
Accusativebṛhadbhāsam bṛhadbhāsau bṛhadbhāsān
Instrumentalbṛhadbhāsena bṛhadbhāsābhyām bṛhadbhāsaiḥ bṛhadbhāsebhiḥ
Dativebṛhadbhāsāya bṛhadbhāsābhyām bṛhadbhāsebhyaḥ
Ablativebṛhadbhāsāt bṛhadbhāsābhyām bṛhadbhāsebhyaḥ
Genitivebṛhadbhāsasya bṛhadbhāsayoḥ bṛhadbhāsānām
Locativebṛhadbhāse bṛhadbhāsayoḥ bṛhadbhāseṣu

Compound bṛhadbhāsa -

Adverb -bṛhadbhāsam -bṛhadbhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria