Declension table of ?bṛhadbhānu_ā

Deva

FeminineSingularDualPlural
Nominativebṛhadbhānu_ā bṛhadbhānu_e bṛhadbhānu_āḥ
Vocativebṛhadbhānu_e bṛhadbhānu_e bṛhadbhānu_āḥ
Accusativebṛhadbhānu_ām bṛhadbhānu_e bṛhadbhānu_āḥ
Instrumentalbṛhadbhānu_ayā bṛhadbhānu_ābhyām bṛhadbhānu_ābhiḥ
Dativebṛhadbhānu_āyai bṛhadbhānu_ābhyām bṛhadbhānu_ābhyaḥ
Ablativebṛhadbhānu_āyāḥ bṛhadbhānu_ābhyām bṛhadbhānu_ābhyaḥ
Genitivebṛhadbhānu_āyāḥ bṛhadbhānu_ayoḥ bṛhadbhānu_ānām
Locativebṛhadbhānu_āyām bṛhadbhānu_ayoḥ bṛhadbhānu_āsu

Adverb -bṛhadbhānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria