Declension table of bṛhadaśva

Deva

MasculineSingularDualPlural
Nominativebṛhadaśvaḥ bṛhadaśvau bṛhadaśvāḥ
Vocativebṛhadaśva bṛhadaśvau bṛhadaśvāḥ
Accusativebṛhadaśvam bṛhadaśvau bṛhadaśvān
Instrumentalbṛhadaśvena bṛhadaśvābhyām bṛhadaśvaiḥ bṛhadaśvebhiḥ
Dativebṛhadaśvāya bṛhadaśvābhyām bṛhadaśvebhyaḥ
Ablativebṛhadaśvāt bṛhadaśvābhyām bṛhadaśvebhyaḥ
Genitivebṛhadaśvasya bṛhadaśvayoḥ bṛhadaśvānām
Locativebṛhadaśve bṛhadaśvayoḥ bṛhadaśveṣu

Compound bṛhadaśva -

Adverb -bṛhadaśvam -bṛhadaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria