Declension table of ?bṛhadasṛṅmati

Deva

MasculineSingularDualPlural
Nominativebṛhadasṛṅmatiḥ bṛhadasṛṅmatī bṛhadasṛṅmatayaḥ
Vocativebṛhadasṛṅmate bṛhadasṛṅmatī bṛhadasṛṅmatayaḥ
Accusativebṛhadasṛṅmatim bṛhadasṛṅmatī bṛhadasṛṅmatīn
Instrumentalbṛhadasṛṅmatinā bṛhadasṛṅmatibhyām bṛhadasṛṅmatibhiḥ
Dativebṛhadasṛṅmataye bṛhadasṛṅmatibhyām bṛhadasṛṅmatibhyaḥ
Ablativebṛhadasṛṅmateḥ bṛhadasṛṅmatibhyām bṛhadasṛṅmatibhyaḥ
Genitivebṛhadasṛṅmateḥ bṛhadasṛṅmatyoḥ bṛhadasṛṅmatīnām
Locativebṛhadasṛṅmatau bṛhadasṛṅmatyoḥ bṛhadasṛṅmatiṣu

Compound bṛhadasṛṅmati -

Adverb -bṛhadasṛṅmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria