Declension table of ?bṛhadanīkā

Deva

FeminineSingularDualPlural
Nominativebṛhadanīkā bṛhadanīke bṛhadanīkāḥ
Vocativebṛhadanīke bṛhadanīke bṛhadanīkāḥ
Accusativebṛhadanīkām bṛhadanīke bṛhadanīkāḥ
Instrumentalbṛhadanīkayā bṛhadanīkābhyām bṛhadanīkābhiḥ
Dativebṛhadanīkāyai bṛhadanīkābhyām bṛhadanīkābhyaḥ
Ablativebṛhadanīkāyāḥ bṛhadanīkābhyām bṛhadanīkābhyaḥ
Genitivebṛhadanīkāyāḥ bṛhadanīkayoḥ bṛhadanīkānām
Locativebṛhadanīkāyām bṛhadanīkayoḥ bṛhadanīkāsu

Adverb -bṛhadanīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria